पीआरटी · bei.pm
यस्यां पृष्ठे वर्णितानि फाइल्-रूपाणि तेषां तंत्रज्ञान-विश्लेषणं बौद्धिक-स्वामित्वस्य Dynamix, Inc. च Sierra Entertainment इत्यस्मिन् आधारतः अस्ति।
बौद्धिक-स्वामित्वं अद्य Activision Publishing, Inc. / Activision Blizzard, Inc.-समूहस्य भागं अस्ति च वर्तमानं Microsoft Corp. इत्यस्मिन स्वाम्ये अस्ति।
अस्मिन् सूचनाः पुनः-यांत्रिकी च दत्तान्वेषण च उपयोगेन संग्रहिता अतीतानां दत्तैः सञ्चयाय च परस्पर-संक्रियता-लाभाय।
कस्यापि विशेषाधिकारेण वा गोप्य-सूचनायाः उपयोगः न कृतः।
अयं खेलः वर्तमानकाले gog.com इत्यस्मिन् डाउनलोड-रूपेण क्रेतुं शक्यते।
अद्र् | x0 | x1 | x2 | x3 | x4 | x5 | x6 | x7 | x8 | x9 | xA | xB | xC | xD | xE | xF | अक्षराः | |||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
0x0000 | 43 | 50 | 41 | 4c | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | C | P | A | L | . | . | . | . | . | . | . | . | . | . | . | . |
स्थानम् | दत्तात्त्वम् | नाम | व्याख्या |
---|---|---|---|
0x0000 | uint(32) | जादुई बाइट्स | |
0x0004 | uint(24) | पैलेट-दीर्घता | सामान्य ब्लॉक प्रारूपस्य विपरीतं, एषा कथयति यः संख्या एषां दस्तावेजे उपलब्धानां पैलेट्स् प्रति - न तु ब्लॉकस्य लम्बता बाइट्-मार्गे। |
0x0007 | uint(8) | ध्वजाः | संभवत: सामान्यतः, ध्वजाः। किन्तु मम ज्ञातानि ध्वजाः न सन्ति; यतः सर्वाणि ज्ञातानि मूल्याणि |
PRT
इत्यस्मिन्नेव निश्चितं किं तु ज्ञातं नास्ति; उदाहरणार्थ 'Palette and Ressource Table' इति उचितं भवेः - यतः एषः पत्रकः op2_art.prt इति नाम्ना maps.vol मध्ये अस्ति, एषः तादृशः अस्ति, या च एषः कार्यं सम्यग् वर्णयितुमर्हति।
एषः पत्रकः पलेटानां सूचीं, सर्वेषां उपयुज्यमानैः बिटम्याप्स्, सर्वाणि एनिमेशनपरिभाषाः च अपि च किञ्चिद् अपरिचितानां दत्तांशानां च समाविष्टं अस्ति। एषः पूर्वं ज्ञातं कंटेनररूपं अनुवर्तते, यतः सर्वे दत्तांशाः एषम् esquema अनुसरन्ति न।
CPAL
-खंडः (यः पलेटानां कंटेनरस्य सूचनां दाति) केवलं पलेटादत्तांशानां संकलनं करोति, यः दर्शयति यः कुत्र 1052 बाइट्-विशालस्य 8-बिट्-पलेटानां संख्या अस्ति।
1052-बाइट्-सूचना अयं बन्धकारी नास्ति, यतः पलेटानां रूपं भिन्नं पलेटानां आकाराणां अपेक्षा करोति। एषः केवलं तादृशं दत्तांशं विषये अस्ति, यः आऊटपोस्ट् 2 इत्यस्मिन् प्रदत्तं अस्ति।
पलेटानां सूचीं अनन्तरं त्वरितं च प्रारम्भिकं शीर्षकं विना, बिटम्याप्स् सूचीः त्वरितं आगच्छति; तस्य अनन्तरं एनिमेशनसूचयः अपि तादृशं आगच्छन्ति।
उभयं च प्रतिपदम् uint(32) (अथवा पुनः uint24+uint8 ध्वजः?) इत्यस्मिन् प्रारम्भं करोति, यः दत्तांशानां संख्या ददाति।