बिटमैपाः · bei.pm
यस्यां पृष्ठे वर्णितानि फाइल्-रूपाणि तेषां तंत्रज्ञान-विश्लेषणं बौद्धिक-स्वामित्वस्य Dynamix, Inc. च Sierra Entertainment इत्यस्मिन् आधारतः अस्ति।
बौद्धिक-स्वामित्वं अद्य Activision Publishing, Inc. / Activision Blizzard, Inc.-समूहस्य भागं अस्ति च वर्तमानं Microsoft Corp. इत्यस्मिन स्वाम्ये अस्ति।
अस्मिन् सूचनाः पुनः-यांत्रिकी च दत्तान्वेषण च उपयोगेन संग्रहिता अतीतानां दत्तैः सञ्चयाय च परस्पर-संक्रियता-लाभाय।
कस्यापि विशेषाधिकारेण वा गोप्य-सूचनायाः उपयोगः न कृतः।
अयं खेलः वर्तमानकाले gog.com इत्यस्मिन् डाउनलोड-रूपेण क्रेतुं शक्यते।
अद्र् | x0 | x1 | x2 | x3 | x4 | x5 | x6 | x7 | x8 | x9 | xA | xB | xC | xD | xE | xF | अक्षराः | |||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
0x0000 | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | . | . | . | . | . | . | . | . | . | . | . | . | . | . | . | . |
0x0010 | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | -- | . | . | . | . | . | . | . | . | . | . | . | . | . | . | . | . |
स्थानम् | दत्तात्त्वम् | नाम | व्याख्या |
---|---|---|---|
0x0000 | uint(32) | व्यवस्थितम् विस्तीर्णता | पिक्सेलदत्तांशस्य पङ्क्तीनां चौड्यं बाइट्-मध्ये निर्दिशति - यः चतुर्बाइट्-सीमायाः अनुकूलितः अस्ति। अतः विशेषं चित्रपङ्क्तिं शीघ्रं सम्प्राप्यते। किमर्थं एषः मानं पृथक् सञ्चिकितः अस्ति, यः गणितं कर्तुं शक्यते, इति स्पष्टं न अस्ति। |
0x0004 | uint(32) | ऑफसेट् | Bitmapे प्रथमा रेखायाः स्थानान्तरं दर्शयति |
0x0008 | uint(32) | उच्चता | चित्रस्य ऊँचिम् पिक्सल् मध्ये प्रदत्तम् |
0x000c | uint(32) | विस्तीर्णता | चित्रस्य चौड्यां पिक्सेल् मध्ये दर्शयति |
0x0010 | uint(16) | टिप् | चित्रस्य प्रकारं दर्शयति। अत्र यदुक्तं तत्र बिट्मास्कः इति प्रतीतिम् उपयुज्यते:
|
0x0012 | uint(16) | पैलेट् | यः पल्लवः PRT-फाइलात् उपयुज्यते तस्य व्याख्या करोति |
एषा डेटा संरचना PRT-फाइलस्य दर्शयति यथा स्प्राइटानां कृते प्रयुक्ताः बिटमैपाः निर्मिताः सन्ति। एते बिटमैपाः एकस्य अंशस्य रूपेण कार्यं करोति, येन अनेकानि एकत्रितानि स्प्राइटस्य एनिमेशनफ्रेमस्य कृते निर्मीयन्ते।
विशिष्टाः चित्रडेटाः तु op2_art.BMP नामकं क्रीडायाम् अङ्कणपङ्क्तौ वस्तुतः स्थिताः सन्ति।
यः कारणः एषः बिटमैपफाइलः एकं (अधिकतरं शुद्धं) RIFF-बिटमैपहेडरं धारयति, तस्य स्पष्टं नास्ति। सम्भवतः Outpost 2 प्रणाली-API-नां ग्राफिकानां लोडिंगस्य कृते उपयोगं करोति, यदनु एषः हेडरः अस्थायीं स्वीकर्तुं च यथाक्रमं परिवर्तनं करोति।
पिक्सेलडेटाः तु BMP-फाइलस्य स्थितौ ओफ्सेट् + uint32-ओफ्सेट्, यत् BMP-फाइलस्य 0x000A पते स्थितम् (RIFF-बिटमैप-डेटा-ओफ्सेट्), तत्र दृश्यन्ते - च पुनः वामकर्णात् दक्षिणकर्णतः पङ्क्तिक्रमानुसारं व्यवस्थिताः सन्ति।
मोनोक्रोम 1bpp-ग्राफिकाः एषां प्रकारेण चित्रीकृतुं शक्यन्ते, यथा रंगः 0 सम्पूर्णं पारदर्शिता, तथा रंगः 1 अर्धपारदर्शकं कृतक/धूसरं अस्ति, यः मोनोक्रोम-ग्राफिकाः सामान्यतः वाहनानि च भवनानि च छायायाः कृते एनिमेशनानां मध्ये उपयोगन्ते।
अनेन यदा चित्तानि संयोजयितुं शक्यन्ते।